第2

dvitiiya-(第2の)

●男性単数
主 dvitiiyas
対 dvitiiyam
具 dvitiiyena
為 dvitiiyaaya, dvitiiyasmai
従 dvitiiyaat, dvitiiyasmaat
属 dvitiiyasya
処 dvitiiye, dvitiiyasmin
呼 dvitiiya

●男性両数
主 dvitiiyau
対 dvitiiyau
具 dvitiiyaabhyaam
為 dvitiiyaabhyaam
従 dvitiiyaabhyaam
属 dvitiiyayos
処 dvitiiyayos
呼 dvitiiyau

●男性複数
主 dvitiiyaas
対 dvitiiyaan
具 dvitiiyais
為 dvitiiyebhyas
従 dvitiiyebhyas
属 dvitiiyaanaam
処 dvitiiyeSu
呼 dvitiiyaas

●中性単数
主 dvitiiyam
対 dvitiiyam
具 dvitiiyena
為 dvitiiyaaya, dvitiiyasmai
従 dvitiiyaat, dvitiiyasmaat
属 dvitiiyasya
処 dvitiiye, dvitiiyasmin
呼 dvitiiya

●中性両数
主 dvitiiye
対 dvitiiye
具 dvitiiyaabhyaam
為 dvitiiyaabhyaam
従 dvitiiyaabhyaam
属 dvitiiyayos
処 dvitiiyayos
呼 dvitiiye

●中性複数
主 dvitiiyaani
対 dvitiiyaani
具 dvitiiyais
為 dvitiiyebhyas
従 dvitiiyebhyas
属 dvitiiyaanaam
処 dvitiiyeSu
呼 dvitiiyaani

●女性単数
主 dvitiiyaa
対 dvitiiyaam
具 dvitiiyayaa
為 dvitiiyaayai, dvitiiyasyai
従 dvitiiyaayaas, dvitiiyasyaas
属 dvitiiyaayaas
処 dvitiiyaayaam, dvitiiyasyaam
呼 dvitiiye

●女性両数
主 dvitiiye
対 dvitiiye
具 dvitiiyaabhyaam
為 dvitiiyaabhyaam
従 dvitiiyaabhyaam
属 dvitiiyayos
処 dvitiiyayos
呼 dvitiiye

●女性複数
主 dvitiiyaas
対 dvitiiyaas
具 dvitiiyaabhis
為 dvitiiyaabhyas
従 dvitiiyaabhyas
属 dvitiiyaanaam
処 dvitiiyaasu
呼 dvitiiyaas

※各性単数の為、従、処格で、形容詞型/代名詞型の両方がある。

数詞
変化表目次
サンスクリットHOME
HOME