mad-(私)
mad-(私)
複 asmad-
※()内は附帯形
●単数
主 aham
対 maam(maa)
具 mayaa
為 mahyam(me)
従 mat
属 mama(me)
処 mayi
●両数
主 aavaam
対 aavaam(nau)
具 aavaabhyaam
為 aavaabhyaam(nau)
従 aavaabhyaam
属 aavayos(nau)
処 aavayos
●複数
主 vayam
対 asmaan(nas)
具 asmaabhis
為 asmabhyam(nas)
従 asmat
属 asmaakam(nas)
処 asmaasu
代名詞本体
代名詞
変化表目次
サンスクリットHOME
HOME